Declension table of ?ṣaṭkāra

Deva

MasculineSingularDualPlural
Nominativeṣaṭkāraḥ ṣaṭkārau ṣaṭkārāḥ
Vocativeṣaṭkāra ṣaṭkārau ṣaṭkārāḥ
Accusativeṣaṭkāram ṣaṭkārau ṣaṭkārān
Instrumentalṣaṭkāreṇa ṣaṭkārābhyām ṣaṭkāraiḥ ṣaṭkārebhiḥ
Dativeṣaṭkārāya ṣaṭkārābhyām ṣaṭkārebhyaḥ
Ablativeṣaṭkārāt ṣaṭkārābhyām ṣaṭkārebhyaḥ
Genitiveṣaṭkārasya ṣaṭkārayoḥ ṣaṭkārāṇām
Locativeṣaṭkāre ṣaṭkārayoḥ ṣaṭkāreṣu

Compound ṣaṭkāra -

Adverb -ṣaṭkāram -ṣaṭkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria