Declension table of ṣaṭka

Deva

NeuterSingularDualPlural
Nominativeṣaṭkam ṣaṭke ṣaṭkāni
Vocativeṣaṭka ṣaṭke ṣaṭkāni
Accusativeṣaṭkam ṣaṭke ṣaṭkāni
Instrumentalṣaṭkena ṣaṭkābhyām ṣaṭkaiḥ
Dativeṣaṭkāya ṣaṭkābhyām ṣaṭkebhyaḥ
Ablativeṣaṭkāt ṣaṭkābhyām ṣaṭkebhyaḥ
Genitiveṣaṭkasya ṣaṭkayoḥ ṣaṭkānām
Locativeṣaṭke ṣaṭkayoḥ ṣaṭkeṣu

Compound ṣaṭka -

Adverb -ṣaṭkam -ṣaṭkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria