Declension table of ?ṣaṭciti

Deva

NeuterSingularDualPlural
Nominativeṣaṭciti ṣaṭcitinī ṣaṭcitīni
Vocativeṣaṭciti ṣaṭcitinī ṣaṭcitīni
Accusativeṣaṭciti ṣaṭcitinī ṣaṭcitīni
Instrumentalṣaṭcitinā ṣaṭcitibhyām ṣaṭcitibhiḥ
Dativeṣaṭcitine ṣaṭcitibhyām ṣaṭcitibhyaḥ
Ablativeṣaṭcitinaḥ ṣaṭcitibhyām ṣaṭcitibhyaḥ
Genitiveṣaṭcitinaḥ ṣaṭcitinoḥ ṣaṭcitīnām
Locativeṣaṭcitini ṣaṭcitinoḥ ṣaṭcitiṣu

Compound ṣaṭciti -

Adverb -ṣaṭciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria