Declension table of ?ṣaṭciti

Deva

MasculineSingularDualPlural
Nominativeṣaṭcitiḥ ṣaṭcitī ṣaṭcitayaḥ
Vocativeṣaṭcite ṣaṭcitī ṣaṭcitayaḥ
Accusativeṣaṭcitim ṣaṭcitī ṣaṭcitīn
Instrumentalṣaṭcitinā ṣaṭcitibhyām ṣaṭcitibhiḥ
Dativeṣaṭcitaye ṣaṭcitibhyām ṣaṭcitibhyaḥ
Ablativeṣaṭciteḥ ṣaṭcitibhyām ṣaṭcitibhyaḥ
Genitiveṣaṭciteḥ ṣaṭcityoḥ ṣaṭcitīnām
Locativeṣaṭcitau ṣaṭcityoḥ ṣaṭcitiṣu

Compound ṣaṭciti -

Adverb -ṣaṭciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria