Declension table of ?ṣaṭcatvāriṃśaka

Deva

MasculineSingularDualPlural
Nominativeṣaṭcatvāriṃśakaḥ ṣaṭcatvāriṃśakau ṣaṭcatvāriṃśakāḥ
Vocativeṣaṭcatvāriṃśaka ṣaṭcatvāriṃśakau ṣaṭcatvāriṃśakāḥ
Accusativeṣaṭcatvāriṃśakam ṣaṭcatvāriṃśakau ṣaṭcatvāriṃśakān
Instrumentalṣaṭcatvāriṃśakena ṣaṭcatvāriṃśakābhyām ṣaṭcatvāriṃśakaiḥ
Dativeṣaṭcatvāriṃśakāya ṣaṭcatvāriṃśakābhyām ṣaṭcatvāriṃśakebhyaḥ
Ablativeṣaṭcatvāriṃśakāt ṣaṭcatvāriṃśakābhyām ṣaṭcatvāriṃśakebhyaḥ
Genitiveṣaṭcatvāriṃśakasya ṣaṭcatvāriṃśakayoḥ ṣaṭcatvāriṃśakānām
Locativeṣaṭcatvāriṃśake ṣaṭcatvāriṃśakayoḥ ṣaṭcatvāriṃśakeṣu

Compound ṣaṭcatvāriṃśaka -

Adverb -ṣaṭcatvāriṃśakam -ṣaṭcatvāriṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria