Declension table of ṣaṭcatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativeṣaṭcatvāriṃśam ṣaṭcatvāriṃśe ṣaṭcatvāriṃśāni
Vocativeṣaṭcatvāriṃśa ṣaṭcatvāriṃśe ṣaṭcatvāriṃśāni
Accusativeṣaṭcatvāriṃśam ṣaṭcatvāriṃśe ṣaṭcatvāriṃśāni
Instrumentalṣaṭcatvāriṃśena ṣaṭcatvāriṃśābhyām ṣaṭcatvāriṃśaiḥ
Dativeṣaṭcatvāriṃśāya ṣaṭcatvāriṃśābhyām ṣaṭcatvāriṃśebhyaḥ
Ablativeṣaṭcatvāriṃśāt ṣaṭcatvāriṃśābhyām ṣaṭcatvāriṃśebhyaḥ
Genitiveṣaṭcatvāriṃśasya ṣaṭcatvāriṃśayoḥ ṣaṭcatvāriṃśānām
Locativeṣaṭcatvāriṃśe ṣaṭcatvāriṃśayoḥ ṣaṭcatvāriṃśeṣu

Compound ṣaṭcatvāriṃśa -

Adverb -ṣaṭcatvāriṃśam -ṣaṭcatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria