Declension table of ?ṣaṭcaraṇatā

Deva

FeminineSingularDualPlural
Nominativeṣaṭcaraṇatā ṣaṭcaraṇate ṣaṭcaraṇatāḥ
Vocativeṣaṭcaraṇate ṣaṭcaraṇate ṣaṭcaraṇatāḥ
Accusativeṣaṭcaraṇatām ṣaṭcaraṇate ṣaṭcaraṇatāḥ
Instrumentalṣaṭcaraṇatayā ṣaṭcaraṇatābhyām ṣaṭcaraṇatābhiḥ
Dativeṣaṭcaraṇatāyai ṣaṭcaraṇatābhyām ṣaṭcaraṇatābhyaḥ
Ablativeṣaṭcaraṇatāyāḥ ṣaṭcaraṇatābhyām ṣaṭcaraṇatābhyaḥ
Genitiveṣaṭcaraṇatāyāḥ ṣaṭcaraṇatayoḥ ṣaṭcaraṇatānām
Locativeṣaṭcaraṇatāyām ṣaṭcaraṇatayoḥ ṣaṭcaraṇatāsu

Adverb -ṣaṭcaraṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria