Declension table of ?ṣaṭcaraṇā

Deva

FeminineSingularDualPlural
Nominativeṣaṭcaraṇā ṣaṭcaraṇe ṣaṭcaraṇāḥ
Vocativeṣaṭcaraṇe ṣaṭcaraṇe ṣaṭcaraṇāḥ
Accusativeṣaṭcaraṇām ṣaṭcaraṇe ṣaṭcaraṇāḥ
Instrumentalṣaṭcaraṇayā ṣaṭcaraṇābhyām ṣaṭcaraṇābhiḥ
Dativeṣaṭcaraṇāyai ṣaṭcaraṇābhyām ṣaṭcaraṇābhyaḥ
Ablativeṣaṭcaraṇāyāḥ ṣaṭcaraṇābhyām ṣaṭcaraṇābhyaḥ
Genitiveṣaṭcaraṇāyāḥ ṣaṭcaraṇayoḥ ṣaṭcaraṇānām
Locativeṣaṭcaraṇāyām ṣaṭcaraṇayoḥ ṣaṭcaraṇāsu

Adverb -ṣaṭcaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria