Declension table of ṣaṭcaraṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṭcaraṇam ṣaṭcaraṇe ṣaṭcaraṇāni
Vocativeṣaṭcaraṇa ṣaṭcaraṇe ṣaṭcaraṇāni
Accusativeṣaṭcaraṇam ṣaṭcaraṇe ṣaṭcaraṇāni
Instrumentalṣaṭcaraṇena ṣaṭcaraṇābhyām ṣaṭcaraṇaiḥ
Dativeṣaṭcaraṇāya ṣaṭcaraṇābhyām ṣaṭcaraṇebhyaḥ
Ablativeṣaṭcaraṇāt ṣaṭcaraṇābhyām ṣaṭcaraṇebhyaḥ
Genitiveṣaṭcaraṇasya ṣaṭcaraṇayoḥ ṣaṭcaraṇānām
Locativeṣaṭcaraṇe ṣaṭcaraṇayoḥ ṣaṭcaraṇeṣu

Compound ṣaṭcaraṇa -

Adverb -ṣaṭcaraṇam -ṣaṭcaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria