Declension table of ṣaṭcaraṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṭcaraṇaḥ ṣaṭcaraṇau ṣaṭcaraṇāḥ
Vocativeṣaṭcaraṇa ṣaṭcaraṇau ṣaṭcaraṇāḥ
Accusativeṣaṭcaraṇam ṣaṭcaraṇau ṣaṭcaraṇān
Instrumentalṣaṭcaraṇena ṣaṭcaraṇābhyām ṣaṭcaraṇaiḥ
Dativeṣaṭcaraṇāya ṣaṭcaraṇābhyām ṣaṭcaraṇebhyaḥ
Ablativeṣaṭcaraṇāt ṣaṭcaraṇābhyām ṣaṭcaraṇebhyaḥ
Genitiveṣaṭcaraṇasya ṣaṭcaraṇayoḥ ṣaṭcaraṇānām
Locativeṣaṭcaraṇe ṣaṭcaraṇayoḥ ṣaṭcaraṇeṣu

Compound ṣaṭcaraṇa -

Adverb -ṣaṭcaraṇam -ṣaṭcaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria