Declension table of ?ṣaṭcakropaniṣaddīpikā

Deva

FeminineSingularDualPlural
Nominativeṣaṭcakropaniṣaddīpikā ṣaṭcakropaniṣaddīpike ṣaṭcakropaniṣaddīpikāḥ
Vocativeṣaṭcakropaniṣaddīpike ṣaṭcakropaniṣaddīpike ṣaṭcakropaniṣaddīpikāḥ
Accusativeṣaṭcakropaniṣaddīpikām ṣaṭcakropaniṣaddīpike ṣaṭcakropaniṣaddīpikāḥ
Instrumentalṣaṭcakropaniṣaddīpikayā ṣaṭcakropaniṣaddīpikābhyām ṣaṭcakropaniṣaddīpikābhiḥ
Dativeṣaṭcakropaniṣaddīpikāyai ṣaṭcakropaniṣaddīpikābhyām ṣaṭcakropaniṣaddīpikābhyaḥ
Ablativeṣaṭcakropaniṣaddīpikāyāḥ ṣaṭcakropaniṣaddīpikābhyām ṣaṭcakropaniṣaddīpikābhyaḥ
Genitiveṣaṭcakropaniṣaddīpikāyāḥ ṣaṭcakropaniṣaddīpikayoḥ ṣaṭcakropaniṣaddīpikānām
Locativeṣaṭcakropaniṣaddīpikāyām ṣaṭcakropaniṣaddīpikayoḥ ṣaṭcakropaniṣaddīpikāsu

Adverb -ṣaṭcakropaniṣaddīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria