Declension table of ?ṣaṭcakravivṛtiṭīkā

Deva

FeminineSingularDualPlural
Nominativeṣaṭcakravivṛtiṭīkā ṣaṭcakravivṛtiṭīke ṣaṭcakravivṛtiṭīkāḥ
Vocativeṣaṭcakravivṛtiṭīke ṣaṭcakravivṛtiṭīke ṣaṭcakravivṛtiṭīkāḥ
Accusativeṣaṭcakravivṛtiṭīkām ṣaṭcakravivṛtiṭīke ṣaṭcakravivṛtiṭīkāḥ
Instrumentalṣaṭcakravivṛtiṭīkayā ṣaṭcakravivṛtiṭīkābhyām ṣaṭcakravivṛtiṭīkābhiḥ
Dativeṣaṭcakravivṛtiṭīkāyai ṣaṭcakravivṛtiṭīkābhyām ṣaṭcakravivṛtiṭīkābhyaḥ
Ablativeṣaṭcakravivṛtiṭīkāyāḥ ṣaṭcakravivṛtiṭīkābhyām ṣaṭcakravivṛtiṭīkābhyaḥ
Genitiveṣaṭcakravivṛtiṭīkāyāḥ ṣaṭcakravivṛtiṭīkayoḥ ṣaṭcakravivṛtiṭīkānām
Locativeṣaṭcakravivṛtiṭīkāyām ṣaṭcakravivṛtiṭīkayoḥ ṣaṭcakravivṛtiṭīkāsu

Adverb -ṣaṭcakravivṛtiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria