Declension table of ?ṣaṭcakrasvarūpa

Deva

NeuterSingularDualPlural
Nominativeṣaṭcakrasvarūpam ṣaṭcakrasvarūpe ṣaṭcakrasvarūpāṇi
Vocativeṣaṭcakrasvarūpa ṣaṭcakrasvarūpe ṣaṭcakrasvarūpāṇi
Accusativeṣaṭcakrasvarūpam ṣaṭcakrasvarūpe ṣaṭcakrasvarūpāṇi
Instrumentalṣaṭcakrasvarūpeṇa ṣaṭcakrasvarūpābhyām ṣaṭcakrasvarūpaiḥ
Dativeṣaṭcakrasvarūpāya ṣaṭcakrasvarūpābhyām ṣaṭcakrasvarūpebhyaḥ
Ablativeṣaṭcakrasvarūpāt ṣaṭcakrasvarūpābhyām ṣaṭcakrasvarūpebhyaḥ
Genitiveṣaṭcakrasvarūpasya ṣaṭcakrasvarūpayoḥ ṣaṭcakrasvarūpāṇām
Locativeṣaṭcakrasvarūpe ṣaṭcakrasvarūpayoḥ ṣaṭcakrasvarūpeṣu

Compound ṣaṭcakrasvarūpa -

Adverb -ṣaṭcakrasvarūpam -ṣaṭcakrasvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria