Declension table of ?ṣaṭcakradhyānapaddhati

Deva

FeminineSingularDualPlural
Nominativeṣaṭcakradhyānapaddhatiḥ ṣaṭcakradhyānapaddhatī ṣaṭcakradhyānapaddhatayaḥ
Vocativeṣaṭcakradhyānapaddhate ṣaṭcakradhyānapaddhatī ṣaṭcakradhyānapaddhatayaḥ
Accusativeṣaṭcakradhyānapaddhatim ṣaṭcakradhyānapaddhatī ṣaṭcakradhyānapaddhatīḥ
Instrumentalṣaṭcakradhyānapaddhatyā ṣaṭcakradhyānapaddhatibhyām ṣaṭcakradhyānapaddhatibhiḥ
Dativeṣaṭcakradhyānapaddhatyai ṣaṭcakradhyānapaddhataye ṣaṭcakradhyānapaddhatibhyām ṣaṭcakradhyānapaddhatibhyaḥ
Ablativeṣaṭcakradhyānapaddhatyāḥ ṣaṭcakradhyānapaddhateḥ ṣaṭcakradhyānapaddhatibhyām ṣaṭcakradhyānapaddhatibhyaḥ
Genitiveṣaṭcakradhyānapaddhatyāḥ ṣaṭcakradhyānapaddhateḥ ṣaṭcakradhyānapaddhatyoḥ ṣaṭcakradhyānapaddhatīnām
Locativeṣaṭcakradhyānapaddhatyām ṣaṭcakradhyānapaddhatau ṣaṭcakradhyānapaddhatyoḥ ṣaṭcakradhyānapaddhatiṣu

Compound ṣaṭcakradhyānapaddhati -

Adverb -ṣaṭcakradhyānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria