Declension table of ?ṣaṭcakrabhedaṭippaṇī

Deva

FeminineSingularDualPlural
Nominativeṣaṭcakrabhedaṭippaṇī ṣaṭcakrabhedaṭippaṇyau ṣaṭcakrabhedaṭippaṇyaḥ
Vocativeṣaṭcakrabhedaṭippaṇi ṣaṭcakrabhedaṭippaṇyau ṣaṭcakrabhedaṭippaṇyaḥ
Accusativeṣaṭcakrabhedaṭippaṇīm ṣaṭcakrabhedaṭippaṇyau ṣaṭcakrabhedaṭippaṇīḥ
Instrumentalṣaṭcakrabhedaṭippaṇyā ṣaṭcakrabhedaṭippaṇībhyām ṣaṭcakrabhedaṭippaṇībhiḥ
Dativeṣaṭcakrabhedaṭippaṇyai ṣaṭcakrabhedaṭippaṇībhyām ṣaṭcakrabhedaṭippaṇībhyaḥ
Ablativeṣaṭcakrabhedaṭippaṇyāḥ ṣaṭcakrabhedaṭippaṇībhyām ṣaṭcakrabhedaṭippaṇībhyaḥ
Genitiveṣaṭcakrabhedaṭippaṇyāḥ ṣaṭcakrabhedaṭippaṇyoḥ ṣaṭcakrabhedaṭippaṇīnām
Locativeṣaṭcakrabhedaṭippaṇyām ṣaṭcakrabhedaṭippaṇyoḥ ṣaṭcakrabhedaṭippaṇīṣu

Compound ṣaṭcakrabhedaṭippaṇi - ṣaṭcakrabhedaṭippaṇī -

Adverb -ṣaṭcakrabhedaṭippaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria