Declension table of ?ṣaṭcakrādisaṅgraha

Deva

MasculineSingularDualPlural
Nominativeṣaṭcakrādisaṅgrahaḥ ṣaṭcakrādisaṅgrahau ṣaṭcakrādisaṅgrahāḥ
Vocativeṣaṭcakrādisaṅgraha ṣaṭcakrādisaṅgrahau ṣaṭcakrādisaṅgrahāḥ
Accusativeṣaṭcakrādisaṅgraham ṣaṭcakrādisaṅgrahau ṣaṭcakrādisaṅgrahān
Instrumentalṣaṭcakrādisaṅgraheṇa ṣaṭcakrādisaṅgrahābhyām ṣaṭcakrādisaṅgrahaiḥ ṣaṭcakrādisaṅgrahebhiḥ
Dativeṣaṭcakrādisaṅgrahāya ṣaṭcakrādisaṅgrahābhyām ṣaṭcakrādisaṅgrahebhyaḥ
Ablativeṣaṭcakrādisaṅgrahāt ṣaṭcakrādisaṅgrahābhyām ṣaṭcakrādisaṅgrahebhyaḥ
Genitiveṣaṭcakrādisaṅgrahasya ṣaṭcakrādisaṅgrahayoḥ ṣaṭcakrādisaṅgrahāṇām
Locativeṣaṭcakrādisaṅgrahe ṣaṭcakrādisaṅgrahayoḥ ṣaṭcakrādisaṅgraheṣu

Compound ṣaṭcakrādisaṅgraha -

Adverb -ṣaṭcakrādisaṅgraham -ṣaṭcakrādisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria