Declension table of ?ṣaṭṣoḍaśinī

Deva

FeminineSingularDualPlural
Nominativeṣaṭṣoḍaśinī ṣaṭṣoḍaśinyau ṣaṭṣoḍaśinyaḥ
Vocativeṣaṭṣoḍaśini ṣaṭṣoḍaśinyau ṣaṭṣoḍaśinyaḥ
Accusativeṣaṭṣoḍaśinīm ṣaṭṣoḍaśinyau ṣaṭṣoḍaśinīḥ
Instrumentalṣaṭṣoḍaśinyā ṣaṭṣoḍaśinībhyām ṣaṭṣoḍaśinībhiḥ
Dativeṣaṭṣoḍaśinyai ṣaṭṣoḍaśinībhyām ṣaṭṣoḍaśinībhyaḥ
Ablativeṣaṭṣoḍaśinyāḥ ṣaṭṣoḍaśinībhyām ṣaṭṣoḍaśinībhyaḥ
Genitiveṣaṭṣoḍaśinyāḥ ṣaṭṣoḍaśinyoḥ ṣaṭṣoḍaśinīnām
Locativeṣaṭṣoḍaśinyām ṣaṭṣoḍaśinyoḥ ṣaṭṣoḍaśinīṣu

Compound ṣaṭṣoḍaśini - ṣaṭṣoḍaśinī -

Adverb -ṣaṭṣoḍaśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria