Declension table of ?ṣaṭṣaṣṭitamā

Deva

FeminineSingularDualPlural
Nominativeṣaṭṣaṣṭitamā ṣaṭṣaṣṭitame ṣaṭṣaṣṭitamāḥ
Vocativeṣaṭṣaṣṭitame ṣaṭṣaṣṭitame ṣaṭṣaṣṭitamāḥ
Accusativeṣaṭṣaṣṭitamām ṣaṭṣaṣṭitame ṣaṭṣaṣṭitamāḥ
Instrumentalṣaṭṣaṣṭitamayā ṣaṭṣaṣṭitamābhyām ṣaṭṣaṣṭitamābhiḥ
Dativeṣaṭṣaṣṭitamāyai ṣaṭṣaṣṭitamābhyām ṣaṭṣaṣṭitamābhyaḥ
Ablativeṣaṭṣaṣṭitamāyāḥ ṣaṭṣaṣṭitamābhyām ṣaṭṣaṣṭitamābhyaḥ
Genitiveṣaṭṣaṣṭitamāyāḥ ṣaṭṣaṣṭitamayoḥ ṣaṭṣaṣṭitamānām
Locativeṣaṭṣaṣṭitamāyām ṣaṭṣaṣṭitamayoḥ ṣaṭṣaṣṭitamāsu

Adverb -ṣaṭṣaṣṭitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria