Declension table of ?ṣaṭṣaṣṭitama

Deva

MasculineSingularDualPlural
Nominativeṣaṭṣaṣṭitamaḥ ṣaṭṣaṣṭitamau ṣaṭṣaṣṭitamāḥ
Vocativeṣaṭṣaṣṭitama ṣaṭṣaṣṭitamau ṣaṭṣaṣṭitamāḥ
Accusativeṣaṭṣaṣṭitamam ṣaṭṣaṣṭitamau ṣaṭṣaṣṭitamān
Instrumentalṣaṭṣaṣṭitamena ṣaṭṣaṣṭitamābhyām ṣaṭṣaṣṭitamaiḥ ṣaṭṣaṣṭitamebhiḥ
Dativeṣaṭṣaṣṭitamāya ṣaṭṣaṣṭitamābhyām ṣaṭṣaṣṭitamebhyaḥ
Ablativeṣaṭṣaṣṭitamāt ṣaṭṣaṣṭitamābhyām ṣaṭṣaṣṭitamebhyaḥ
Genitiveṣaṭṣaṣṭitamasya ṣaṭṣaṣṭitamayoḥ ṣaṭṣaṣṭitamānām
Locativeṣaṭṣaṣṭitame ṣaṭṣaṣṭitamayoḥ ṣaṭṣaṣṭitameṣu

Compound ṣaṭṣaṣṭitama -

Adverb -ṣaṭṣaṣṭitamam -ṣaṭṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria