Declension table of ?ṣaṭṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativeṣaṭṣaṣṭam ṣaṭṣaṣṭe ṣaṭṣaṣṭāni
Vocativeṣaṭṣaṣṭa ṣaṭṣaṣṭe ṣaṭṣaṣṭāni
Accusativeṣaṭṣaṣṭam ṣaṭṣaṣṭe ṣaṭṣaṣṭāni
Instrumentalṣaṭṣaṣṭena ṣaṭṣaṣṭābhyām ṣaṭṣaṣṭaiḥ
Dativeṣaṭṣaṣṭāya ṣaṭṣaṣṭābhyām ṣaṭṣaṣṭebhyaḥ
Ablativeṣaṭṣaṣṭāt ṣaṭṣaṣṭābhyām ṣaṭṣaṣṭebhyaḥ
Genitiveṣaṭṣaṣṭasya ṣaṭṣaṣṭayoḥ ṣaṭṣaṣṭānām
Locativeṣaṭṣaṣṭe ṣaṭṣaṣṭayoḥ ṣaṭṣaṣṭeṣu

Compound ṣaṭṣaṣṭa -

Adverb -ṣaṭṣaṣṭam -ṣaṭṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria