Declension table of ?ṣaṭṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativeṣaṭṣaṣṭaḥ ṣaṭṣaṣṭau ṣaṭṣaṣṭāḥ
Vocativeṣaṭṣaṣṭa ṣaṭṣaṣṭau ṣaṭṣaṣṭāḥ
Accusativeṣaṭṣaṣṭam ṣaṭṣaṣṭau ṣaṭṣaṣṭān
Instrumentalṣaṭṣaṣṭena ṣaṭṣaṣṭābhyām ṣaṭṣaṣṭaiḥ ṣaṭṣaṣṭebhiḥ
Dativeṣaṭṣaṣṭāya ṣaṭṣaṣṭābhyām ṣaṭṣaṣṭebhyaḥ
Ablativeṣaṭṣaṣṭāt ṣaṭṣaṣṭābhyām ṣaṭṣaṣṭebhyaḥ
Genitiveṣaṭṣaṣṭasya ṣaṭṣaṣṭayoḥ ṣaṭṣaṣṭānām
Locativeṣaṭṣaṣṭe ṣaṭṣaṣṭayoḥ ṣaṭṣaṣṭeṣu

Compound ṣaṭṣaṣṭa -

Adverb -ṣaṭṣaṣṭam -ṣaṭṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria