Declension table of ?ṣaṣṭyadhikā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭyadhikā ṣaṣṭyadhike ṣaṣṭyadhikāḥ
Vocativeṣaṣṭyadhike ṣaṣṭyadhike ṣaṣṭyadhikāḥ
Accusativeṣaṣṭyadhikām ṣaṣṭyadhike ṣaṣṭyadhikāḥ
Instrumentalṣaṣṭyadhikayā ṣaṣṭyadhikābhyām ṣaṣṭyadhikābhiḥ
Dativeṣaṣṭyadhikāyai ṣaṣṭyadhikābhyām ṣaṣṭyadhikābhyaḥ
Ablativeṣaṣṭyadhikāyāḥ ṣaṣṭyadhikābhyām ṣaṣṭyadhikābhyaḥ
Genitiveṣaṣṭyadhikāyāḥ ṣaṣṭyadhikayoḥ ṣaṣṭyadhikānām
Locativeṣaṣṭyadhikāyām ṣaṣṭyadhikayoḥ ṣaṣṭyadhikāsu

Adverb -ṣaṣṭyadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria