Declension table of ?ṣaṣṭyadhika

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭyadhikam ṣaṣṭyadhike ṣaṣṭyadhikāni
Vocativeṣaṣṭyadhika ṣaṣṭyadhike ṣaṣṭyadhikāni
Accusativeṣaṣṭyadhikam ṣaṣṭyadhike ṣaṣṭyadhikāni
Instrumentalṣaṣṭyadhikena ṣaṣṭyadhikābhyām ṣaṣṭyadhikaiḥ
Dativeṣaṣṭyadhikāya ṣaṣṭyadhikābhyām ṣaṣṭyadhikebhyaḥ
Ablativeṣaṣṭyadhikāt ṣaṣṭyadhikābhyām ṣaṣṭyadhikebhyaḥ
Genitiveṣaṣṭyadhikasya ṣaṣṭyadhikayoḥ ṣaṣṭyadhikānām
Locativeṣaṣṭyadhike ṣaṣṭyadhikayoḥ ṣaṣṭyadhikeṣu

Compound ṣaṣṭyadhika -

Adverb -ṣaṣṭyadhikam -ṣaṣṭyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria