Declension table of ?ṣaṣṭyadhika

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭyadhikaḥ ṣaṣṭyadhikau ṣaṣṭyadhikāḥ
Vocativeṣaṣṭyadhika ṣaṣṭyadhikau ṣaṣṭyadhikāḥ
Accusativeṣaṣṭyadhikam ṣaṣṭyadhikau ṣaṣṭyadhikān
Instrumentalṣaṣṭyadhikena ṣaṣṭyadhikābhyām ṣaṣṭyadhikaiḥ ṣaṣṭyadhikebhiḥ
Dativeṣaṣṭyadhikāya ṣaṣṭyadhikābhyām ṣaṣṭyadhikebhyaḥ
Ablativeṣaṣṭyadhikāt ṣaṣṭyadhikābhyām ṣaṣṭyadhikebhyaḥ
Genitiveṣaṣṭyadhikasya ṣaṣṭyadhikayoḥ ṣaṣṭyadhikānām
Locativeṣaṣṭyadhike ṣaṣṭyadhikayoḥ ṣaṣṭyadhikeṣu

Compound ṣaṣṭyadhika -

Adverb -ṣaṣṭyadhikam -ṣaṣṭyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria