Declension table of ṣaṣṭyabda

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭyabdam ṣaṣṭyabde ṣaṣṭyabdāni
Vocativeṣaṣṭyabda ṣaṣṭyabde ṣaṣṭyabdāni
Accusativeṣaṣṭyabdam ṣaṣṭyabde ṣaṣṭyabdāni
Instrumentalṣaṣṭyabdena ṣaṣṭyabdābhyām ṣaṣṭyabdaiḥ
Dativeṣaṣṭyabdāya ṣaṣṭyabdābhyām ṣaṣṭyabdebhyaḥ
Ablativeṣaṣṭyabdāt ṣaṣṭyabdābhyām ṣaṣṭyabdebhyaḥ
Genitiveṣaṣṭyabdasya ṣaṣṭyabdayoḥ ṣaṣṭyabdānām
Locativeṣaṣṭyabde ṣaṣṭyabdayoḥ ṣaṣṭyabdeṣu

Compound ṣaṣṭyabda -

Adverb -ṣaṣṭyabdam -ṣaṣṭyabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria