Declension table of ?ṣaṣṭiśāli

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭiśāliḥ ṣaṣṭiśālī ṣaṣṭiśālayaḥ
Vocativeṣaṣṭiśāle ṣaṣṭiśālī ṣaṣṭiśālayaḥ
Accusativeṣaṣṭiśālim ṣaṣṭiśālī ṣaṣṭiśālīn
Instrumentalṣaṣṭiśālinā ṣaṣṭiśālibhyām ṣaṣṭiśālibhiḥ
Dativeṣaṣṭiśālaye ṣaṣṭiśālibhyām ṣaṣṭiśālibhyaḥ
Ablativeṣaṣṭiśāleḥ ṣaṣṭiśālibhyām ṣaṣṭiśālibhyaḥ
Genitiveṣaṣṭiśāleḥ ṣaṣṭiśālyoḥ ṣaṣṭiśālīnām
Locativeṣaṣṭiśālau ṣaṣṭiśālyoḥ ṣaṣṭiśāliṣu

Compound ṣaṣṭiśāli -

Adverb -ṣaṣṭiśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria