Declension table of ?ṣaṣṭiyojanī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭiyojanī ṣaṣṭiyojanyau ṣaṣṭiyojanyaḥ
Vocativeṣaṣṭiyojani ṣaṣṭiyojanyau ṣaṣṭiyojanyaḥ
Accusativeṣaṣṭiyojanīm ṣaṣṭiyojanyau ṣaṣṭiyojanīḥ
Instrumentalṣaṣṭiyojanyā ṣaṣṭiyojanībhyām ṣaṣṭiyojanībhiḥ
Dativeṣaṣṭiyojanyai ṣaṣṭiyojanībhyām ṣaṣṭiyojanībhyaḥ
Ablativeṣaṣṭiyojanyāḥ ṣaṣṭiyojanībhyām ṣaṣṭiyojanībhyaḥ
Genitiveṣaṣṭiyojanyāḥ ṣaṣṭiyojanyoḥ ṣaṣṭiyojanīnām
Locativeṣaṣṭiyojanyām ṣaṣṭiyojanyoḥ ṣaṣṭiyojanīṣu

Compound ṣaṣṭiyojani - ṣaṣṭiyojanī -

Adverb -ṣaṣṭiyojani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria