Declension table of ?ṣaṣṭiyojanā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭiyojanā ṣaṣṭiyojane ṣaṣṭiyojanāḥ
Vocativeṣaṣṭiyojane ṣaṣṭiyojane ṣaṣṭiyojanāḥ
Accusativeṣaṣṭiyojanām ṣaṣṭiyojane ṣaṣṭiyojanāḥ
Instrumentalṣaṣṭiyojanayā ṣaṣṭiyojanābhyām ṣaṣṭiyojanābhiḥ
Dativeṣaṣṭiyojanāyai ṣaṣṭiyojanābhyām ṣaṣṭiyojanābhyaḥ
Ablativeṣaṣṭiyojanāyāḥ ṣaṣṭiyojanābhyām ṣaṣṭiyojanābhyaḥ
Genitiveṣaṣṭiyojanāyāḥ ṣaṣṭiyojanayoḥ ṣaṣṭiyojanānām
Locativeṣaṣṭiyojanāyām ṣaṣṭiyojanayoḥ ṣaṣṭiyojanāsu

Adverb -ṣaṣṭiyojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria