Declension table of ?ṣaṣṭiyojana

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭiyojanam ṣaṣṭiyojane ṣaṣṭiyojanāni
Vocativeṣaṣṭiyojana ṣaṣṭiyojane ṣaṣṭiyojanāni
Accusativeṣaṣṭiyojanam ṣaṣṭiyojane ṣaṣṭiyojanāni
Instrumentalṣaṣṭiyojanena ṣaṣṭiyojanābhyām ṣaṣṭiyojanaiḥ
Dativeṣaṣṭiyojanāya ṣaṣṭiyojanābhyām ṣaṣṭiyojanebhyaḥ
Ablativeṣaṣṭiyojanāt ṣaṣṭiyojanābhyām ṣaṣṭiyojanebhyaḥ
Genitiveṣaṣṭiyojanasya ṣaṣṭiyojanayoḥ ṣaṣṭiyojanānām
Locativeṣaṣṭiyojane ṣaṣṭiyojanayoḥ ṣaṣṭiyojaneṣu

Compound ṣaṣṭiyojana -

Adverb -ṣaṣṭiyojanam -ṣaṣṭiyojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria