Declension table of ?ṣaṣṭiyojana

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭiyojanaḥ ṣaṣṭiyojanau ṣaṣṭiyojanāḥ
Vocativeṣaṣṭiyojana ṣaṣṭiyojanau ṣaṣṭiyojanāḥ
Accusativeṣaṣṭiyojanam ṣaṣṭiyojanau ṣaṣṭiyojanān
Instrumentalṣaṣṭiyojanena ṣaṣṭiyojanābhyām ṣaṣṭiyojanaiḥ ṣaṣṭiyojanebhiḥ
Dativeṣaṣṭiyojanāya ṣaṣṭiyojanābhyām ṣaṣṭiyojanebhyaḥ
Ablativeṣaṣṭiyojanāt ṣaṣṭiyojanābhyām ṣaṣṭiyojanebhyaḥ
Genitiveṣaṣṭiyojanasya ṣaṣṭiyojanayoḥ ṣaṣṭiyojanānām
Locativeṣaṣṭiyojane ṣaṣṭiyojanayoḥ ṣaṣṭiyojaneṣu

Compound ṣaṣṭiyojana -

Adverb -ṣaṣṭiyojanam -ṣaṣṭiyojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria