Declension table of ?ṣaṣṭiyojana

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭiyojanaḥ ṣaṣṭiyojanau ṣaṣṭiyojanāḥ
Vocativeṣaṣṭiyojana ṣaṣṭiyojanau ṣaṣṭiyojanāḥ
Accusativeṣaṣṭiyojanam ṣaṣṭiyojanau ṣaṣṭiyojanān
Instrumentalṣaṣṭiyojanena ṣaṣṭiyojanābhyām ṣaṣṭiyojanaiḥ
Dativeṣaṣṭiyojanāya ṣaṣṭiyojanābhyām ṣaṣṭiyojanebhyaḥ
Ablativeṣaṣṭiyojanāt ṣaṣṭiyojanābhyām ṣaṣṭiyojanebhyaḥ
Genitiveṣaṣṭiyojanasya ṣaṣṭiyojanayoḥ ṣaṣṭiyojanānām
Locativeṣaṣṭiyojane ṣaṣṭiyojanayoḥ ṣaṣṭiyojaneṣu

Compound ṣaṣṭiyojana -

Adverb -ṣaṣṭiyojanam -ṣaṣṭiyojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria