Declension table of ?ṣaṣṭividyā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭividyā ṣaṣṭividye ṣaṣṭividyāḥ
Vocativeṣaṣṭividye ṣaṣṭividye ṣaṣṭividyāḥ
Accusativeṣaṣṭividyām ṣaṣṭividye ṣaṣṭividyāḥ
Instrumentalṣaṣṭividyayā ṣaṣṭividyābhyām ṣaṣṭividyābhiḥ
Dativeṣaṣṭividyāyai ṣaṣṭividyābhyām ṣaṣṭividyābhyaḥ
Ablativeṣaṣṭividyāyāḥ ṣaṣṭividyābhyām ṣaṣṭividyābhyaḥ
Genitiveṣaṣṭividyāyāḥ ṣaṣṭividyayoḥ ṣaṣṭividyānām
Locativeṣaṣṭividyāyām ṣaṣṭividyayoḥ ṣaṣṭividyāsu

Adverb -ṣaṣṭividyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria