Declension table of ?ṣaṣṭivarṣin

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭivarṣi ṣaṣṭivarṣiṇī ṣaṣṭivarṣīṇi
Vocativeṣaṣṭivarṣin ṣaṣṭivarṣi ṣaṣṭivarṣiṇī ṣaṣṭivarṣīṇi
Accusativeṣaṣṭivarṣi ṣaṣṭivarṣiṇī ṣaṣṭivarṣīṇi
Instrumentalṣaṣṭivarṣiṇā ṣaṣṭivarṣibhyām ṣaṣṭivarṣibhiḥ
Dativeṣaṣṭivarṣiṇe ṣaṣṭivarṣibhyām ṣaṣṭivarṣibhyaḥ
Ablativeṣaṣṭivarṣiṇaḥ ṣaṣṭivarṣibhyām ṣaṣṭivarṣibhyaḥ
Genitiveṣaṣṭivarṣiṇaḥ ṣaṣṭivarṣiṇoḥ ṣaṣṭivarṣiṇām
Locativeṣaṣṭivarṣiṇi ṣaṣṭivarṣiṇoḥ ṣaṣṭivarṣiṣu

Compound ṣaṣṭivarṣi -

Adverb -ṣaṣṭivarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria