Declension table of ?ṣaṣṭivarṣin

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭivarṣī ṣaṣṭivarṣiṇau ṣaṣṭivarṣiṇaḥ
Vocativeṣaṣṭivarṣin ṣaṣṭivarṣiṇau ṣaṣṭivarṣiṇaḥ
Accusativeṣaṣṭivarṣiṇam ṣaṣṭivarṣiṇau ṣaṣṭivarṣiṇaḥ
Instrumentalṣaṣṭivarṣiṇā ṣaṣṭivarṣibhyām ṣaṣṭivarṣibhiḥ
Dativeṣaṣṭivarṣiṇe ṣaṣṭivarṣibhyām ṣaṣṭivarṣibhyaḥ
Ablativeṣaṣṭivarṣiṇaḥ ṣaṣṭivarṣibhyām ṣaṣṭivarṣibhyaḥ
Genitiveṣaṣṭivarṣiṇaḥ ṣaṣṭivarṣiṇoḥ ṣaṣṭivarṣiṇām
Locativeṣaṣṭivarṣiṇi ṣaṣṭivarṣiṇoḥ ṣaṣṭivarṣiṣu

Compound ṣaṣṭivarṣi -

Adverb -ṣaṣṭivarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria