Declension table of ?ṣaṣṭivarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭivarṣiṇī ṣaṣṭivarṣiṇyau ṣaṣṭivarṣiṇyaḥ
Vocativeṣaṣṭivarṣiṇi ṣaṣṭivarṣiṇyau ṣaṣṭivarṣiṇyaḥ
Accusativeṣaṣṭivarṣiṇīm ṣaṣṭivarṣiṇyau ṣaṣṭivarṣiṇīḥ
Instrumentalṣaṣṭivarṣiṇyā ṣaṣṭivarṣiṇībhyām ṣaṣṭivarṣiṇībhiḥ
Dativeṣaṣṭivarṣiṇyai ṣaṣṭivarṣiṇībhyām ṣaṣṭivarṣiṇībhyaḥ
Ablativeṣaṣṭivarṣiṇyāḥ ṣaṣṭivarṣiṇībhyām ṣaṣṭivarṣiṇībhyaḥ
Genitiveṣaṣṭivarṣiṇyāḥ ṣaṣṭivarṣiṇyoḥ ṣaṣṭivarṣiṇīnām
Locativeṣaṣṭivarṣiṇyām ṣaṣṭivarṣiṇyoḥ ṣaṣṭivarṣiṇīṣu

Compound ṣaṣṭivarṣiṇi - ṣaṣṭivarṣiṇī -

Adverb -ṣaṣṭivarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria