Declension table of ?ṣaṣṭivāsaraja

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭivāsarajaḥ ṣaṣṭivāsarajau ṣaṣṭivāsarajāḥ
Vocativeṣaṣṭivāsaraja ṣaṣṭivāsarajau ṣaṣṭivāsarajāḥ
Accusativeṣaṣṭivāsarajam ṣaṣṭivāsarajau ṣaṣṭivāsarajān
Instrumentalṣaṣṭivāsarajena ṣaṣṭivāsarajābhyām ṣaṣṭivāsarajaiḥ ṣaṣṭivāsarajebhiḥ
Dativeṣaṣṭivāsarajāya ṣaṣṭivāsarajābhyām ṣaṣṭivāsarajebhyaḥ
Ablativeṣaṣṭivāsarajāt ṣaṣṭivāsarajābhyām ṣaṣṭivāsarajebhyaḥ
Genitiveṣaṣṭivāsarajasya ṣaṣṭivāsarajayoḥ ṣaṣṭivāsarajānām
Locativeṣaṣṭivāsaraje ṣaṣṭivāsarajayoḥ ṣaṣṭivāsarajeṣu

Compound ṣaṣṭivāsaraja -

Adverb -ṣaṣṭivāsarajam -ṣaṣṭivāsarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria