Declension table of ?ṣaṣṭitriśata

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭitriśatam ṣaṣṭitriśate ṣaṣṭitriśatāni
Vocativeṣaṣṭitriśata ṣaṣṭitriśate ṣaṣṭitriśatāni
Accusativeṣaṣṭitriśatam ṣaṣṭitriśate ṣaṣṭitriśatāni
Instrumentalṣaṣṭitriśatena ṣaṣṭitriśatābhyām ṣaṣṭitriśataiḥ
Dativeṣaṣṭitriśatāya ṣaṣṭitriśatābhyām ṣaṣṭitriśatebhyaḥ
Ablativeṣaṣṭitriśatāt ṣaṣṭitriśatābhyām ṣaṣṭitriśatebhyaḥ
Genitiveṣaṣṭitriśatasya ṣaṣṭitriśatayoḥ ṣaṣṭitriśatānām
Locativeṣaṣṭitriśate ṣaṣṭitriśatayoḥ ṣaṣṭitriśateṣu

Compound ṣaṣṭitriśata -

Adverb -ṣaṣṭitriśatam -ṣaṣṭitriśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria