Declension table of ?ṣaṣṭitriśata

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭitriśataḥ ṣaṣṭitriśatau ṣaṣṭitriśatāḥ
Vocativeṣaṣṭitriśata ṣaṣṭitriśatau ṣaṣṭitriśatāḥ
Accusativeṣaṣṭitriśatam ṣaṣṭitriśatau ṣaṣṭitriśatān
Instrumentalṣaṣṭitriśatena ṣaṣṭitriśatābhyām ṣaṣṭitriśataiḥ ṣaṣṭitriśatebhiḥ
Dativeṣaṣṭitriśatāya ṣaṣṭitriśatābhyām ṣaṣṭitriśatebhyaḥ
Ablativeṣaṣṭitriśatāt ṣaṣṭitriśatābhyām ṣaṣṭitriśatebhyaḥ
Genitiveṣaṣṭitriśatasya ṣaṣṭitriśatayoḥ ṣaṣṭitriśatānām
Locativeṣaṣṭitriśate ṣaṣṭitriśatayoḥ ṣaṣṭitriśateṣu

Compound ṣaṣṭitriśata -

Adverb -ṣaṣṭitriśatam -ṣaṣṭitriśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria