Declension table of ?ṣaṣṭitantra

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭitantram ṣaṣṭitantre ṣaṣṭitantrāṇi
Vocativeṣaṣṭitantra ṣaṣṭitantre ṣaṣṭitantrāṇi
Accusativeṣaṣṭitantram ṣaṣṭitantre ṣaṣṭitantrāṇi
Instrumentalṣaṣṭitantreṇa ṣaṣṭitantrābhyām ṣaṣṭitantraiḥ
Dativeṣaṣṭitantrāya ṣaṣṭitantrābhyām ṣaṣṭitantrebhyaḥ
Ablativeṣaṣṭitantrāt ṣaṣṭitantrābhyām ṣaṣṭitantrebhyaḥ
Genitiveṣaṣṭitantrasya ṣaṣṭitantrayoḥ ṣaṣṭitantrāṇām
Locativeṣaṣṭitantre ṣaṣṭitantrayoḥ ṣaṣṭitantreṣu

Compound ṣaṣṭitantra -

Adverb -ṣaṣṭitantram -ṣaṣṭitantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria