Declension table of ?ṣaṣṭitama

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭitamam ṣaṣṭitame ṣaṣṭitamāni
Vocativeṣaṣṭitama ṣaṣṭitame ṣaṣṭitamāni
Accusativeṣaṣṭitamam ṣaṣṭitame ṣaṣṭitamāni
Instrumentalṣaṣṭitamena ṣaṣṭitamābhyām ṣaṣṭitamaiḥ
Dativeṣaṣṭitamāya ṣaṣṭitamābhyām ṣaṣṭitamebhyaḥ
Ablativeṣaṣṭitamāt ṣaṣṭitamābhyām ṣaṣṭitamebhyaḥ
Genitiveṣaṣṭitamasya ṣaṣṭitamayoḥ ṣaṣṭitamānām
Locativeṣaṣṭitame ṣaṣṭitamayoḥ ṣaṣṭitameṣu

Compound ṣaṣṭitama -

Adverb -ṣaṣṭitamam -ṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria