Declension table of ?ṣaṣṭisahasriṇī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭisahasriṇī ṣaṣṭisahasriṇyau ṣaṣṭisahasriṇyaḥ
Vocativeṣaṣṭisahasriṇi ṣaṣṭisahasriṇyau ṣaṣṭisahasriṇyaḥ
Accusativeṣaṣṭisahasriṇīm ṣaṣṭisahasriṇyau ṣaṣṭisahasriṇīḥ
Instrumentalṣaṣṭisahasriṇyā ṣaṣṭisahasriṇībhyām ṣaṣṭisahasriṇībhiḥ
Dativeṣaṣṭisahasriṇyai ṣaṣṭisahasriṇībhyām ṣaṣṭisahasriṇībhyaḥ
Ablativeṣaṣṭisahasriṇyāḥ ṣaṣṭisahasriṇībhyām ṣaṣṭisahasriṇībhyaḥ
Genitiveṣaṣṭisahasriṇyāḥ ṣaṣṭisahasriṇyoḥ ṣaṣṭisahasriṇīnām
Locativeṣaṣṭisahasriṇyām ṣaṣṭisahasriṇyoḥ ṣaṣṭisahasriṇīṣu

Compound ṣaṣṭisahasriṇi - ṣaṣṭisahasriṇī -

Adverb -ṣaṣṭisahasriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria