Declension table of ?ṣaṣṭisahasra

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭisahasram ṣaṣṭisahasre ṣaṣṭisahasrāṇi
Vocativeṣaṣṭisahasra ṣaṣṭisahasre ṣaṣṭisahasrāṇi
Accusativeṣaṣṭisahasram ṣaṣṭisahasre ṣaṣṭisahasrāṇi
Instrumentalṣaṣṭisahasreṇa ṣaṣṭisahasrābhyām ṣaṣṭisahasraiḥ
Dativeṣaṣṭisahasrāya ṣaṣṭisahasrābhyām ṣaṣṭisahasrebhyaḥ
Ablativeṣaṣṭisahasrāt ṣaṣṭisahasrābhyām ṣaṣṭisahasrebhyaḥ
Genitiveṣaṣṭisahasrasya ṣaṣṭisahasrayoḥ ṣaṣṭisahasrāṇām
Locativeṣaṣṭisahasre ṣaṣṭisahasrayoḥ ṣaṣṭisahasreṣu

Compound ṣaṣṭisahasra -

Adverb -ṣaṣṭisahasram -ṣaṣṭisahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria