Declension table of ?ṣaṣṭisāhasrā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭisāhasrā ṣaṣṭisāhasre ṣaṣṭisāhasrāḥ
Vocativeṣaṣṭisāhasre ṣaṣṭisāhasre ṣaṣṭisāhasrāḥ
Accusativeṣaṣṭisāhasrām ṣaṣṭisāhasre ṣaṣṭisāhasrāḥ
Instrumentalṣaṣṭisāhasrayā ṣaṣṭisāhasrābhyām ṣaṣṭisāhasrābhiḥ
Dativeṣaṣṭisāhasrāyai ṣaṣṭisāhasrābhyām ṣaṣṭisāhasrābhyaḥ
Ablativeṣaṣṭisāhasrāyāḥ ṣaṣṭisāhasrābhyām ṣaṣṭisāhasrābhyaḥ
Genitiveṣaṣṭisāhasrāyāḥ ṣaṣṭisāhasrayoḥ ṣaṣṭisāhasrāṇām
Locativeṣaṣṭisāhasrāyām ṣaṣṭisāhasrayoḥ ṣaṣṭisāhasrāsu

Adverb -ṣaṣṭisāhasram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria