Declension table of ?ṣaṣṭisāhasra

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭisāhasraḥ ṣaṣṭisāhasrau ṣaṣṭisāhasrāḥ
Vocativeṣaṣṭisāhasra ṣaṣṭisāhasrau ṣaṣṭisāhasrāḥ
Accusativeṣaṣṭisāhasram ṣaṣṭisāhasrau ṣaṣṭisāhasrān
Instrumentalṣaṣṭisāhasreṇa ṣaṣṭisāhasrābhyām ṣaṣṭisāhasraiḥ ṣaṣṭisāhasrebhiḥ
Dativeṣaṣṭisāhasrāya ṣaṣṭisāhasrābhyām ṣaṣṭisāhasrebhyaḥ
Ablativeṣaṣṭisāhasrāt ṣaṣṭisāhasrābhyām ṣaṣṭisāhasrebhyaḥ
Genitiveṣaṣṭisāhasrasya ṣaṣṭisāhasrayoḥ ṣaṣṭisāhasrāṇām
Locativeṣaṣṭisāhasre ṣaṣṭisāhasrayoḥ ṣaṣṭisāhasreṣu

Compound ṣaṣṭisāhasra -

Adverb -ṣaṣṭisāhasram -ṣaṣṭisāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria