Declension table of ?ṣaṣṭisāṃvatsarī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭisāṃvatsarī ṣaṣṭisāṃvatsaryau ṣaṣṭisāṃvatsaryaḥ
Vocativeṣaṣṭisāṃvatsari ṣaṣṭisāṃvatsaryau ṣaṣṭisāṃvatsaryaḥ
Accusativeṣaṣṭisāṃvatsarīm ṣaṣṭisāṃvatsaryau ṣaṣṭisāṃvatsarīḥ
Instrumentalṣaṣṭisāṃvatsaryā ṣaṣṭisāṃvatsarībhyām ṣaṣṭisāṃvatsarībhiḥ
Dativeṣaṣṭisāṃvatsaryai ṣaṣṭisāṃvatsarībhyām ṣaṣṭisāṃvatsarībhyaḥ
Ablativeṣaṣṭisāṃvatsaryāḥ ṣaṣṭisāṃvatsarībhyām ṣaṣṭisāṃvatsarībhyaḥ
Genitiveṣaṣṭisāṃvatsaryāḥ ṣaṣṭisāṃvatsaryoḥ ṣaṣṭisāṃvatsarīṇām
Locativeṣaṣṭisāṃvatsaryām ṣaṣṭisāṃvatsaryoḥ ṣaṣṭisāṃvatsarīṣu

Compound ṣaṣṭisāṃvatsari - ṣaṣṭisāṃvatsarī -

Adverb -ṣaṣṭisāṃvatsari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria