Declension table of ?ṣaṣṭirātra

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭirātraḥ ṣaṣṭirātrau ṣaṣṭirātrāḥ
Vocativeṣaṣṭirātra ṣaṣṭirātrau ṣaṣṭirātrāḥ
Accusativeṣaṣṭirātram ṣaṣṭirātrau ṣaṣṭirātrān
Instrumentalṣaṣṭirātreṇa ṣaṣṭirātrābhyām ṣaṣṭirātraiḥ ṣaṣṭirātrebhiḥ
Dativeṣaṣṭirātrāya ṣaṣṭirātrābhyām ṣaṣṭirātrebhyaḥ
Ablativeṣaṣṭirātrāt ṣaṣṭirātrābhyām ṣaṣṭirātrebhyaḥ
Genitiveṣaṣṭirātrasya ṣaṣṭirātrayoḥ ṣaṣṭirātrāṇām
Locativeṣaṣṭirātre ṣaṣṭirātrayoḥ ṣaṣṭirātreṣu

Compound ṣaṣṭirātra -

Adverb -ṣaṣṭirātram -ṣaṣṭirātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria