Declension table of ?ṣaṣṭipathikī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭipathikī ṣaṣṭipathikyau ṣaṣṭipathikyaḥ
Vocativeṣaṣṭipathiki ṣaṣṭipathikyau ṣaṣṭipathikyaḥ
Accusativeṣaṣṭipathikīm ṣaṣṭipathikyau ṣaṣṭipathikīḥ
Instrumentalṣaṣṭipathikyā ṣaṣṭipathikībhyām ṣaṣṭipathikībhiḥ
Dativeṣaṣṭipathikyai ṣaṣṭipathikībhyām ṣaṣṭipathikībhyaḥ
Ablativeṣaṣṭipathikyāḥ ṣaṣṭipathikībhyām ṣaṣṭipathikībhyaḥ
Genitiveṣaṣṭipathikyāḥ ṣaṣṭipathikyoḥ ṣaṣṭipathikīnām
Locativeṣaṣṭipathikyām ṣaṣṭipathikyoḥ ṣaṣṭipathikīṣu

Compound ṣaṣṭipathiki - ṣaṣṭipathikī -

Adverb -ṣaṣṭipathiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria