Declension table of ?ṣaṣṭipatha

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭipathaḥ ṣaṣṭipathau ṣaṣṭipathāḥ
Vocativeṣaṣṭipatha ṣaṣṭipathau ṣaṣṭipathāḥ
Accusativeṣaṣṭipatham ṣaṣṭipathau ṣaṣṭipathān
Instrumentalṣaṣṭipathena ṣaṣṭipathābhyām ṣaṣṭipathaiḥ ṣaṣṭipathebhiḥ
Dativeṣaṣṭipathāya ṣaṣṭipathābhyām ṣaṣṭipathebhyaḥ
Ablativeṣaṣṭipathāt ṣaṣṭipathābhyām ṣaṣṭipathebhyaḥ
Genitiveṣaṣṭipathasya ṣaṣṭipathayoḥ ṣaṣṭipathānām
Locativeṣaṣṭipathe ṣaṣṭipathayoḥ ṣaṣṭipatheṣu

Compound ṣaṣṭipatha -

Adverb -ṣaṣṭipatham -ṣaṣṭipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria