Declension table of ?ṣaṣṭimatta

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭimattaḥ ṣaṣṭimattau ṣaṣṭimattāḥ
Vocativeṣaṣṭimatta ṣaṣṭimattau ṣaṣṭimattāḥ
Accusativeṣaṣṭimattam ṣaṣṭimattau ṣaṣṭimattān
Instrumentalṣaṣṭimattena ṣaṣṭimattābhyām ṣaṣṭimattaiḥ ṣaṣṭimattebhiḥ
Dativeṣaṣṭimattāya ṣaṣṭimattābhyām ṣaṣṭimattebhyaḥ
Ablativeṣaṣṭimattāt ṣaṣṭimattābhyām ṣaṣṭimattebhyaḥ
Genitiveṣaṣṭimattasya ṣaṣṭimattayoḥ ṣaṣṭimattānām
Locativeṣaṣṭimatte ṣaṣṭimattayoḥ ṣaṣṭimatteṣu

Compound ṣaṣṭimatta -

Adverb -ṣaṣṭimattam -ṣaṣṭimattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria