Declension table of ?ṣaṣṭilatā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭilatā ṣaṣṭilate ṣaṣṭilatāḥ
Vocativeṣaṣṭilate ṣaṣṭilate ṣaṣṭilatāḥ
Accusativeṣaṣṭilatām ṣaṣṭilate ṣaṣṭilatāḥ
Instrumentalṣaṣṭilatayā ṣaṣṭilatābhyām ṣaṣṭilatābhiḥ
Dativeṣaṣṭilatāyai ṣaṣṭilatābhyām ṣaṣṭilatābhyaḥ
Ablativeṣaṣṭilatāyāḥ ṣaṣṭilatābhyām ṣaṣṭilatābhyaḥ
Genitiveṣaṣṭilatāyāḥ ṣaṣṭilatayoḥ ṣaṣṭilatānām
Locativeṣaṣṭilatāyām ṣaṣṭilatayoḥ ṣaṣṭilatāsu

Adverb -ṣaṣṭilatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria