Declension table of ?ṣaṣṭikyā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭikyā ṣaṣṭikye ṣaṣṭikyāḥ
Vocativeṣaṣṭikye ṣaṣṭikye ṣaṣṭikyāḥ
Accusativeṣaṣṭikyām ṣaṣṭikye ṣaṣṭikyāḥ
Instrumentalṣaṣṭikyayā ṣaṣṭikyābhyām ṣaṣṭikyābhiḥ
Dativeṣaṣṭikyāyai ṣaṣṭikyābhyām ṣaṣṭikyābhyaḥ
Ablativeṣaṣṭikyāyāḥ ṣaṣṭikyābhyām ṣaṣṭikyābhyaḥ
Genitiveṣaṣṭikyāyāḥ ṣaṣṭikyayoḥ ṣaṣṭikyānām
Locativeṣaṣṭikyāyām ṣaṣṭikyayoḥ ṣaṣṭikyāsu

Adverb -ṣaṣṭikyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria